Śrīkoṣa
Chapter 21

Verse 21.31

मुख्यकल्पे तु विप्रेन्द्र अष्टकुण्डं प्रकल्पयेत् ।
ऋत्विजो वरयेत्पूर्वं कुण्डे कुण्डे पृथक् पृथक् ॥ ३१ ॥