Śrīkoṣa
Chapter 21

Verse 21.32

मण्डलस्य तु पूर्वे तु गरुडं सन्निवेशयेत् ।
दक्षिणे चक्रराजं च पश्चिमे बलिबेरकम् ॥ ४० ॥