Śrīkoṣa
Chapter 21

Verse 21.33

सेनेशमुत्तरे पार्श्वे अलङ्कृत्य निवेशयेत् ।
मण्डलं चक्रपद्मं वा इष्टसिद्धिप्रदं तु वा ॥ ३३ ॥