Śrīkoṣa
Chapter 21

Verse 21.37

वस्त्रयुग्मं महाकुम्भे एकमन्यत्र योजयेत् ।
कूर्चपल्लवसंयुक्तं शरावे सूत्रसंयुतम् ॥ ३७ ॥