Śrīkoṣa
Chapter 21

Verse 21.38

शरावे तु शरावे तु नालिकेरफलं न्यसेत् ।
एवङ्कृत्वा विशेषेण द्वारपूजां समाचरेत् ॥ ३८ ॥