Śrīkoṣa
Chapter 1

Verse 1.11

पवित्रपाणिसंयुक्तं कृष्णाजिनधरं परम् ।
प्रशान्तमनसं सौम्यं वीरासनसमन्वितम् ॥ ११ ॥