Śrīkoṣa
Chapter 21

Verse 21.40

अनेकैरुपचारिअश्च चतुष्षष्टिगणैस्तु वा ।
कुम्भे च मण्डले चैव प्रोक्षणस्नानमाचरेत् ॥ ४० ॥