Śrīkoṣa
Chapter 21

Verse 21.41

अग्नौ चैव विशेषेण उपचारैः पृथग्घुवेत् ।
मण्डले पूजयेत्पश्चात् बिम्बं सम्पूजयेत्परम् ॥ ४१ ॥