Śrīkoṣa
Chapter 21

Verse 21.43

तीर्थाङ्कुरार्पणं कुर्यात् पूर्वोक्तक्रमयोगतः ।
बलिं कृत्वा तथा वीथ्यां बलिबेरसमन्वितम् ॥ ४३ ॥