Śrīkoṣa
Chapter 21

Verse 21.44

कुमुदादिगणैर्युक्तं गीतवाद्यसमन्वितम् ।
उत्सवं यानमारोप्य कुञ्जरं वा रथं तु वा ॥ ४४ ॥