Śrīkoṣa
Chapter 21

Verse 21.47

मध्यदेशे तु सम्प्राप्ते गणक्रीडां समाचरेत् ।
एवं कृत्वा विशेषेण महामण्डपमानयेत् ॥ ४७ ॥