Śrīkoṣa
Chapter 21

Verse 21.49

दीपं नीराजनं चैव बहुनृत्तं प्रदर्शयेत् ।
वस्त्रमाल्यान्यपोह्याथ स्नानकर्म समाचरेत् ॥ ४९ ॥