Śrīkoṣa
Chapter 21

Verse 21.52

पञ्चमे दोलिकायानं षष्ठे वै कुञ्जरं तथा ।
सप्तमे पुष्पयानं स्यादष्टमे चाश्ववाहनम् ॥ ५२ ॥