Śrīkoṣa
Chapter 21

Verse 21.57

एककालमथोवापि कर्तुरिच्छानुरूपतः ।
अपूर्वाभरणैर्माल्यैरपूर्वैश्चाम्बरैस्तथा ॥ ५७ ॥