Śrīkoṣa
Chapter 21

Verse 21.58

अपूर्वोद्यानयानाद्यैर्यथाकौतूहलं भवेत् ।
तथा विशिष्य कर्तव्यं यावत्तिर्थदिनावधि ॥ ५८ ॥