Śrīkoṣa
Chapter 21

Verse 21.62

रजनीचूर्णमादायोलखले तु विनिक्षिपेत् ।
उलूखलं मुसलं चैव प्रक्षाल्याभ्यर्च्य देशिकः ॥ ६२ ॥