Śrīkoṣa
Chapter 21

Verse 21.63

आचार्यावगाहनं पूर्वं गणिकाभिरनन्तरम् ।
चूर्णेन घट्टनं वापि पञ्चकं त्रितयन्तु वा ॥ ६३ ॥