Śrīkoṣa
Chapter 21

Verse 21.64

स्थण्डिले सम्प्रतिष्ठाप्य कूर्चञ्चैव विनिक्षिपेत् ।
अभ्यर्च्य पुंसिमन्त्रेण ? पुण्याहं चैव कारयेत् ॥ ६४ ॥