Śrīkoṣa
Chapter 21

Verse 21.70

पूजया सम्पुटीकुर्यान्मण्डले तु नियोजयेत् ।
वह्निस्थं तु विशेषेण पूर्णाहुतिपुरस्सरम् ॥ ७० ॥