Śrīkoṣa
Chapter 21

Verse 21.76

सर्वदानफलञ्चैव सर्वतीर्थफलं लभेत् ।
स्वस्थाने सन्निवेश्याथ शुद्धस्नानं समाचरेत् ॥ ७६ ॥