Śrīkoṣa
Chapter 21

Verse 21.78

मन्दिरं प्रापयेद्देवं सर्वैः परिकरैः सह ।
ब्राह्मणैर्वेदघोषैश्चालयावरणपश्चिमम् ॥ ७८ ॥