Śrīkoṣa
Chapter 21

Verse 21.80

उत्सवं मण्डपे स्थाप्य स्नपनं कारयेद्बुधः ।
अलङ्कारासने नीत्वा प्रभूतान्नं निवेदयेत् ॥ ८० ॥