Śrīkoṣa
Chapter 21

Verse 21.82

संहिताञ्चैव शाखाञ्च आरणं तदनन्तरम् ।
ऋग्यजुस्सामवेदांश्च तथाथर्वणमेव च ॥ ८२ ॥