Śrīkoṣa
Chapter 21

Verse 21.85

चक्राब्जयन्त्रकं वापि आचार्यस्य वशात्तु वा ।
मण्डलस्य तु पाश्चात्ये बिम्बं सिंहासने न्यसेत् ॥ ८५ ॥