Śrīkoṣa
Chapter 21

Verse 21.86

मण्डलस्योत्तरे पार्श्वे कुम्भं संस्थापयेद्बुधः ।
देवस्येशानभागे तु विष्वक्सेनं निवेशयेत् ॥ ८६ ॥