Śrīkoṣa
Chapter 21

Verse 21.88

बिम्बे सम्पूजयेत्पश्चात् अष्टौ द्वादशधापि वा ।
षट्कं चतुष्टयं कालं प्रत्येकन्तु विशेषतः ॥ ८८ ॥