Śrīkoṣa
Chapter 21

Verse 21.91

पूष्पपूरं समाहृत्य पृथक् पात्रे निवेशयेत् ।
सन्निधौ स्थापयित्वा च पुष्पपत्रैस्समर्चयेत् ॥ ९१ ॥