Śrīkoṣa
Chapter 21

Verse 21.92

शोषणादि क्रियां कृत्वा अर्घ्याद्यैः सम्प्रपूजयेत् ।
अर्घ्यं गन्धं तथा पुष्पं धूपञ्चैव चतुष्टयम् ॥ ९२ ॥