Śrīkoṣa
Chapter 21

Verse 21.94

चन्दनैश्चैव ताम्बूलैः देववस्त्रं प्रदापयेत् ।
आचार्यैस्साधकैश्चैव बिभवेद्देव मूर्धनि ॥ ९४ ॥