Śrīkoṣa
Chapter 21

Verse 21.96

स्तोत्रेण तोषयेद्देवं जनानाहूय देशिकः ।
सेवार्थमागतान् सर्वान् देवानृषिगणानपि ॥ ९६ ॥