Śrīkoṣa
Chapter 21

Verse 21.99

पुनःपूजां ततः कुर्यान्मङ्गलादि प्रदर्शयेत् ।
पायसन्तु निवेद्याथ यजमानं प्रपूजयेत् ॥ ९९ ॥