Śrīkoṣa
Chapter 21

Verse 21.100

देशिकं यानमारोप्य स्वगृहं सम्प्रवेशयेत् ।
देववद्दासदासीभिर्वाद्यशङ्खरवाकुलैः ॥ १०० ॥