Śrīkoṣa
Chapter 21

Verse 21.102

एकाशीतिघटे ब्रह्मन् अथवा पञ्चविंशके ।
स्नपनान्ते विशेषेण यागमण्डपमाविशेत् ॥ १०२ ॥