Śrīkoṣa
Chapter 21

Verse 21.104

तत्रस्थदेवतास्सर्वा गमयेत्स्वस्वमालयम् ।
गर्भगेहे यथापूर्वं सन्निवेश्य महोत्सवम् ॥ १०४ ॥