Śrīkoṣa
Chapter 21

Verse 21.105

उद्वासनबलिं कृत्वा ध्वजं चैवावरोहयेत् ।
समभ्यर्च्य यथापूर्वं मुद्गान्नं तु निवेदयेत् ॥ १०५ ॥