Śrīkoṣa
Chapter 21

Verse 21.106

कुम्भे गरुडमावाह्य अवरोहण माचरेत् ।
तद्यष्टिं तत्पटञ्चैव तद्दण्डं तत्प्रभां तथा ॥ १०६ ॥