Śrīkoṣa
Chapter 21

Verse 21.108

पञ्चाङ्गभूषणं चैव कन्यागोभूमिसद्धनैः ।
ऋत्विजां तु तदर्धं स्यात् गायकानां यथाबलम् ॥ १०८ ॥