Śrīkoṣa
Chapter 21

Verse 21.110

सोऽतुलां श्रियमाप्नोति कोटिधर्मफलं लभेत् ।
अश्वमेधसहस्रं च वाजपेयशतं तथा ॥ ११० ॥