Śrīkoṣa
Chapter 21

Verse 21.111

सर्वतीर्थफलञ्चैव बहुगोदानजं फलम् ।
बहुधर्मफलं चैव लभते नात्रसंशयः ॥ १११ ॥