Śrīkoṣa
Chapter 21

Verse 21.112

सर्वपापक्षयं यति नात्र कार्या विचारणा ।
द्विकालस्नपनं कुर्यात्स्नानविद्धे विशेषतः ॥ ११२ ॥