Śrīkoṣa
Chapter 22

Verse 22.3

योगानान्तु व्यतीपातं करणानान्तु विष्टिकम् ।
मासि मासि विशेषेण द्वादश्यान्तु समर्चयेत् ॥ ३ ॥