Śrīkoṣa
Chapter 22

Verse 22.5

अमावास्यां विशेषेण कलशैस्स्नपनं चरेत् ।
घृतं वा क्षीरमेव स्यान्नालिकेरजलं तु वा ॥ ५ ॥