Śrīkoṣa
Chapter 22

Verse 22.6

उक्तद्रव्यमथो वापि यजमानेच्छया गुरुः ।
श्रवणे तु विशेषेण चतुस्स्थानार्चनं चरेत् ॥ ६ ॥