Śrīkoṣa
Chapter 5

Verse 5.3

ऌप्तमण्डपमध्ये वा वेदिं कृत्वा प्रमाणतः ।
गोमयालेपनं कृत्वा तन्मध्ये यन्त्रमालिखेत् ॥ ३ ॥