Śrīkoṣa
Chapter 22

Verse 22.8

फल्गुने मासि ऋक्षे च तुलस्यारोपणं चरेत् ।
चैत्रे तु मासे ऋक्षे तु चम्पकाराधनं चरेत् ॥ ८ ॥