Śrīkoṣa
Chapter 22

Verse 22.9

वैशाखमासे ऋक्षे च शतपत्रेण पूजयेत् ।
ज्येष्ठमासे विशेषेण फलोत्सवविधिं चरेत् ॥ ९ ॥