Śrīkoṣa
Chapter 22

Verse 22.12

घृतं वा केवलं विप्र नालिकेरजलं तु वा ।
आषाढे मासि मासर्क्षे सहकारफलैर्यजेत् ॥ १२ ॥