Śrīkoṣa
Chapter 22

Verse 22.13

शयनं कारयेद्विप्र चातुर्मास्ये तु पूर्वतः ।
श्रवणे मासि मासर्क्षे पूजयेत्कदलीफलैः ॥ १३ ॥