Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 22
Verse 22.13
Previous
Next
Original
शयनं कारयेद्विप्र चातुर्मास्ये तु पूर्वतः ।
श्रवणे मासि मासर्क्षे पूजयेत्कदलीफलैः ॥ १३ ॥
Previous Verse
Next Verse