Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 22
Verse 22.14
Previous
Next
Original
तन्मासे तु द्वादश्यां पवित्रारोहणं चरेत् ।
जयन्त्युत्सवमष्टम्यां श्रावणे कृष्णपक्षके ॥ १४ ॥
Previous Verse
Next Verse