Śrīkoṣa
Chapter 22

Verse 22.16

तन्मासे तु विशेषेण शयनोत्थापनं चरेत् ।
कार्तिके मासि मासर्क्षे दीपारोहणमाचरेत् ॥ १६ ॥